B 323-7 Rāmāryākāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 323/7
Title: Rāmāryākāvya
Dimensions: 24.6 x 10.6 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7273
Remarks: subject uncertain;


Reel No. B 323-7 Inventory No. 57163

Title Rāmāryākāvya

Author Mudgalasūri

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.6 x 10.6 cm

Folios 8

Lines per Folio 7-9

Foliation figures on the verso, in the upper left-hand margin under the marginal title rāma and in the lower right-hand margin under the word śrīḥ

Scribe Gaurīpati

Date of Copying ŚS 1710

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/7273

Manuscript Features

On the exp. 2 is written …gaurīpatiśarmana idaṃ pustakaṃ

Excerpts

Beginning

śrīmadgurave namaḥ

śrī gaṇeśāya namaḥ

tvayivimukhe makhamukhye

sakhye nānyasya kasya jīvāni

jīvāmi tu navadarppita-

vasa(2)nāśanamātra jīvanāḥ sarve 1

paritaḥ paśyasi paritaḥ

śṛṇoṣi parito jagad vijānāsi

māṃ rāma kiṃ tad antar

na śṛṇoṣi na (3) vīkṣase na vā vetsi 2

jānāti bhūpam alpo

nālpaṃjānāti bhūpa ity etat

ucitaṃ sakalam avijñe

sarvajñe tvāyyadaḥ kathaṃ (4) ślāghyam 3 (fol. 1v1–4)

End

khaṇḍita harako daṇḍā

brahmāṇḍakaraṇḍamaṇḍanībhūtā |

vaidehīgala(6)mālā

vilasati nīlāvibhaktāṃgī 107

dhanuṣā ripujayajanuṣā

ruciratarākāranirjitāmbudharā

taruṇā(7)ruṇanibhacaraṇā

kācana karuṇāruṇaddhi me hṛdayam 108

samudravasanāvarttividvanmaṇḍalamūrttinā

ā(8)ryyā viracitāḥ śrīman mahāmudgalasūriṇā 109 (fol. 8r5–8)

Colophon

iti mudgalasūriviracitā rāmāryyā samāptā śubhaṃ

(9) daśaghanaparimitaśāke

śukre māsi tithau dvitīyākhyena

rāmāryyāṃ kavivāre

gaurīpatisaṃjñako ’likhat kāśyām 2 (fol. 8r8–9)

Microfilm Details

Reel No. B 323/7

Date of Filming 14-07-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 31-07-2006

Bibliography