B 323-7 Rāmāryākāvya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 323/7
Title: Rāmāryākāvya
Dimensions: 24.6 x 10.6 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7273
Remarks: subject uncertain;
Reel No. B 323-7 Inventory No. 57163
Title Rāmāryākāvya
Author Mudgalasūri
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.6 x 10.6 cm
Folios 8
Lines per Folio 7-9
Foliation figures on the verso, in the upper left-hand margin under the marginal title rāma and in the lower right-hand margin under the word śrīḥ
Scribe Gaurīpati
Date of Copying ŚS 1710
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 5/7273
Manuscript Features
On the exp. 2 is written …gaurīpatiśarmana idaṃ pustakaṃ
Excerpts
Beginning
śrīmadgurave namaḥ
śrī gaṇeśāya namaḥ
tvayivimukhe makhamukhye
sakhye nānyasya kasya jīvāni
jīvāmi tu navadarppita-
vasa(2)nāśanamātra jīvanāḥ sarve 1
paritaḥ paśyasi paritaḥ
śṛṇoṣi parito jagad vijānāsi
māṃ rāma kiṃ tad antar
na śṛṇoṣi na (3) vīkṣase na vā vetsi 2
jānāti bhūpam alpo
nālpaṃjānāti bhūpa ity etat
ucitaṃ sakalam avijñe
sarvajñe tvāyyadaḥ kathaṃ (4) ślāghyam 3 (fol. 1v1–4)
End
khaṇḍita harako daṇḍā
brahmāṇḍakaraṇḍamaṇḍanībhūtā |
vaidehīgala(6)mālā
vilasati nīlāvibhaktāṃgī 107
dhanuṣā ripujayajanuṣā
ruciratarākāranirjitāmbudharā
taruṇā(7)ruṇanibhacaraṇā
kācana karuṇāruṇaddhi me hṛdayam 108
samudravasanāvarttividvanmaṇḍalamūrttinā
ā(8)ryyā viracitāḥ śrīman mahāmudgalasūriṇā 109 (fol. 8r5–8)
Colophon
iti mudgalasūriviracitā rāmāryyā samāptā śubhaṃ
(9) daśaghanaparimitaśāke
śukre māsi tithau dvitīyākhyena
rāmāryyāṃ kavivāre
gaurīpatisaṃjñako ’likhat kāśyām 2 (fol. 8r8–9)
Microfilm Details
Reel No. B 323/7
Date of Filming 14-07-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 31-07-2006
Bibliography